SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 387 महि।। सट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ स्फेटिता (स्फेटयिता)-", रौ, र:। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे।। सट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ स्फेटयिष्, (स्फेटिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिमहे ।। । ये, यावहे, यामहे ।। ७ सट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। १० अस्फेटिष्, अस्फेटयिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि।। सट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १६१२ स्फुटण् (स्फुण्ट्) परिहासे।। १ स्फुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ सट्टिता (सट्टयिता)-'", रौ, र:। से, साथे, ध्। हे, स्वहे, यामहे। स्महे ।। २ स्फुण्ट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ सट्टयिष्, (सट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ स्फुण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० असट्टिए, असट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्फुण्ट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६११ स्फिटण् (स्फिट) हिंसायाम्।। यावहि, यामहि।। १ स्फेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अस्फुण्टि, अस्फुण्टयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्वम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। २ स्फेट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अस्फुण्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, महि। षि, ष्वहि, महि।। ३ स्फेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ स्फुण्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। के, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अस्फेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्फुण्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। यावहि, यामहि।। वे, विवहे, विमहे।। ५ अस्फेटि, अस्फेटयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। स्फुण्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अस्फेटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, सिवहे, सिमहे।। षि, ष्वहि, महि।। स्फुण्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ६ स्फेटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, य, वहि, महि।। कृवहे, कृमहे।। स्फुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, स्फेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | वहि, महि।। विवहे, विमहे।। ८ स्फुण्टिता (स्फुण्टयिता)-", रौ, र:। से, साथे, ध्वे। हे, स्फेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, स्वहे, स्महे ।। सिवहे, सिमहे ।। ९ स्फुण्टयिष्, (स्फुण्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ स्फेटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ये, यावहे, यामहे ।। य, वहि, महि।। १० अस्फुण्टिष्, अस्फुण्टयिष् -यत, येताम्, यन्त। यथाः, स्फेटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, येथाम, यध्वम। ये, यावहि, यामहि। वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy