SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 388 १६१३ कीटण् (कीट) वर्णने ।। १ कीट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कीट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कीट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अकीट्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अकीटि, अकीटयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकीटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ कीटयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। कीटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। कीटयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कीटयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। कीटिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। ८ कीटिता (कीटयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ य, ९ कीटयिष्, (कीटिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकीटिष्, अकीटयिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१४ वटुण् (वण्ट्) विभाजने ॥। १ वण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवण्ट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ५ अवण्टि, अवण्टयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवण्टि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वण्टयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। वण्याम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। " वण्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वण्टयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ढ्वम् / ध्वम् । य, वहि, महि ॥ वण्टिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ वण्टिता ( वण्टयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वण्टयिष्, (वण्टिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवण्टिष्, अवण्टयिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १६१५ रुटण् (रुट्) रोषे ।। रोट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रोट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ रोट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अरोट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अरोटि, अरोटयि षाताम् पत। BI:, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अरोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ रोटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। रोटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy