SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) रोटयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ रोटयिपी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। रोटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रोटिता ( रोटयिता) - ", रौ, रः । सं, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रोटयिष्, ( रोटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अरोटिष्, अरोटयिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१६ शठण् (शठ्) संस्कारगत्योः ।। १ शाठ् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शाठ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शाठ् यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अशाठ् यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अशाठि, अशाठयि- पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अशाठि -", षाताम् पत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शाठयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। शाठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। शाठयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ शाठयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ढ्वम्/ध्वम् । य, वहि, महि ।। शाठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ शाठयिता, शाठिता - ", रौ, रः । से, साथे, ध्वे । हे, स्व, स्महे ।। Jain Education International 389 ९ शाठयिष् (शाठिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशाठयिष्, अशाठिष् - यत, येताम् यन्त । यथाः, यध्वम् । ये, यावहि, यामहि ।। येथाम्, १६ १७ श्वठण् (श्वठ्) संस्कारगत्योः ॥ १ श्वाठ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वाट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्वाठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अश्वाद्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्वाठि, अश्वाठयि- षाताम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्वाठि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ श्वाठयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । कृवहे, कृमहे ।। श्वाठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। श्वाठयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिव, सिमहे ।। षत । ष्ठाः, षाथाम्, For Private & Personal Use Only क्रे, ७ श्वाठयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। श्वाठिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ श्वाठयिता, श्वाठिता -", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्वाठयिष् (श्वाठिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वाठयिष्, अश्वाठिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१८ श्वण् (श्वण्ठ्) संस्कारगत्योः । १ श्वण्ठ्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy