SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 390 २ वण्ठ्येत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ श्वण्ठ्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अश्वण्ठ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि ।। ५ अश्वण्ठि, अश्वण्ठयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्वण्ठि-", ', षाताम् षत, ष्ठाः षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ श्वण्ठयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। श्वण्ठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। श्वण्ठयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्वण्ठयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥ श्वण्ठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्वण्ठयिता, श्वण्ठिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्वण्ठयिष् (वण्ठिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्वण्ठयिष्, अश्वण्ठिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१९ शुठण् (शुठ्) आलस्ये ।। १ शोठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शोट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ शोठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अशोठ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशोठि, अशोठयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग अशोठि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शोठयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। शोठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। शोठयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिव, सिमहे ।। ७ शोठयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। शोठिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। रौ, रः । से, साथे, ध्वे । हे, ८ शोठयिता, शोठिता स्वहे, स्महे ।। ९ शोठयिष् (शोठिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अशोठयिष्, अशोठिष् -यत, येताम्, यन्त । यथाः, यध्वम् । ये, यावहि, यामहि ।। १६२० शुठुण् (शुण्ठ्) शोषणे ।। १ शुण्ठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शुण्ठ्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शुण्ठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अशुण्ठ्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। येथाम्, ५ अशुण्ठि, अशुण्ठयि- षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम्। षि, ष्वहि ष्महि ।। अशुण्ठि-'', षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शुण्ठयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। शुण्ठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। शुण्ठयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिव, सिमहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy