SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ महि। भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 391 ७ शुण्ठयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अगुण्ठयिष्, अगुण्ठिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि ।। येथाम, यध्वम्। ये, यावहि, यामहि ।। शुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६२२ लडण (लड्) उपसेवायाम्।। वहि, महि।। ८ शुण्ठयिता, शुण्ठिता -", रौ, र:। से, साथे, ध्वे। हे, १ लाड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ लाड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ शुण्ठयिष्, (शुण्ठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। ३ लाड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अशुण्ठयिष्, अशुण्ठिष् -यत, येताम्, यन्त। यथाः, __यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अलाड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६२१ गुठुण् (गुण्ठ्) वेष्टने। यावहि, यामहि। १ गुण्ठ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ५ अलाडि, अलाडयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ गुण्ठ्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अलाडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ३ गुण्ठ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, |६ लाडयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। के, यावहै, यामहै।। कृवहे, कृमहे।। ४ अगुण्ठ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, लाडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि ।। विवहे, विमहे ।। ५ अगुण्ठि, अगुण्ठयि- षाताम्, षत। ष्ठाः, षाथाम्, लाडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिवहे, सिमहे।। अगुण्ठि-", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम, ७ लाडयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। षि, ष्वहि, महि।। य, वहि, महि॥ ६ गुण्ठयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे| लाडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि॥ गुण्ठया बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ लाडयिता, लाडिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। गुण्ठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ लाडयिष्, (लाडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ गुण्ठयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अलाडयिष्, अलाडिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। गुण्ठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १६२३ स्फुडुण्( स्फुण्ड्) परिहासे।। ८ गुण्ठयिता, गुण्ठिता -'", रौ, रः। से, साथे, ध्वे। हे, | १ स्फुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्वहे, स्महे ।। ९ गुण्ठयिष्, (गुण्ठिः )-यते, येते, यन्ते। यसे, येथे, यध्वे।। २ स्फुण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ये, यावहे. यामहे ।। महि। यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy