SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 392 धातुरत्नाकर पञ्चम भाग ३ स्फुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ ओलण्डयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अस्फुण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ओलण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। यावहि, यामहि ।। वे, विवहे, विमहे।। ५ अस्फुण्डि, अस्फुण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, ओलण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अस्फुण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ७ ओलण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, षि, ष्वहि, ष्महि ।। वम्/ध्वम्। य, वहि, महि।। ६ स्फुण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ओलण्डिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, कृवहे, कृमहे।। वहि, महि।। स्फुण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। | ८ ओलण्डयिता, ओलण्डिता -", रौ, रः। से, साथे, ध्वे। वे, विवहे, विमहे ।। हे, स्वहे, स्महे ।। स्फुण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ ओलण्डयिष्, (ओलण्डिष्)-यते, येते, यन्ते। यसे, येथे, सिवहे, सिमहे।। यध्वे। ये, यावहे, यामहे ।। ७ स्फुण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १० औलण्डयिष्, औलण्डिष् -यत, येताम्, यन्त। यथाः, ढ्वम्/ध्वम्। य, वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। स्फुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६२५ पीडण् (पीड्) गहने।। वहि, महि।। ८ स्फुण्डयिता, स्फुण्डिता -". रौ, र:। से, साथे, ध्वे। हे, | १ पीड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । स्वहे, स्महे ।। | २ पीड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ स्फुण्डयिष्, (स्फुण्डिए)-यते, येते, यन्ते। यसे, येथे, | महि। यध्वे। ये, यावहे, यामहे ।। ३ पीड्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अस्फुण्डयिष्, अस्फुण्डिष् -यत, ये यन्त। यथाः, । यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अपीड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६२४ ओलडुण् (लण्ड्) उत्क्षेपे।। यावहि, यामहि।। १ ओलण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ५ अपीडि, अपीडयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि।। यामहे। २ ओलण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, अपीडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। वहि, महि। ६ पीडयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, कृवहे, ३ ओलण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। कृमहे॥ यै, यावहै, यामहै।। ४ औलण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पीडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, विवहे, विमहे।। यावहि, यामहि।। ५ औलण्डि, औलण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, पीडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, सिमहे ।। इवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ पीडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। औलण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, य, वहि, महि।। षि, वहि, ष्महि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy