________________
भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु )
393
पीडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य,
१६२७ खडण (खड्) भेदे॥ वहि, महि।।
| १ खाड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ पीडयिता, पीडिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे,
यामहे। स्महे ।।
२ खाड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ पीडयिष्, (पीडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये,
महि। यावहे. यामहे ।।
३ खाड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अपीडयिष्, अपीडिष् -यत, येताम्, यन्त। यथाः, येथाम्,
यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।।
४ अखाड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६२६ तडण् (तड्) आघाते।।
यावहि, यामहि।। १ ताड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । ५ अखाडि, अखाडयि- षाताम्, षत। ष्ठाः, षाथाम्, २ ताड्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।।। महि।
अखाडि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ३ ताड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। मैं, षि, ष्वहि, महि।। यावहै, यामहै।।
खाडयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, ४ अताड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। यावहि, यामहि।।
खाडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ५ अताडि, अताडयि- षाताम्, षत। ष्ठाः, षाथाम्,
विवहे, विमहे।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।।
खाडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, अताडि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि,
सिवहे, सिमहे ।। प्वहि, ष्महि।।
७ खाडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। । ताडयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।।
खाडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ताडयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, वहि, महि।। विवहे, विमहे।।
८ खाडयिता, खाडिता -", रौ, रः। से, साथे, ध्वे। हे, ताडयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ___ स्वहे, स्महे ।। सिमह।।
९ खाडयिष्, (खाडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ ताडयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।।
ये, यावहे, यामहे ।। य, वहि, महि।।
१० अखाडयिष्, अखाडिष् -यत, येताम्, यन्त। यथाः, ताडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, येथाम्, यध्वम्। ये, यावहि, यामहि।। वहि, महि।।
१६२८ खडुण (खण्ड्) भेदे।। ८ ताडयिता, ताडिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे,
| १ खण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्महे ।।
यामहे। ९ ताडयिष्, (ताडिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये,
| २ खण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।।
महि। १० अताडयिष्, अताडिष् -यत, येताम्, यन्त। यथाः, येथाम्,
| ३ खण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।।
यावहै, यामहै।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org