SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 394 ४ अखण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अखण्डि, अखण्डयि- घाताम्, षत। ष्ठाः षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अखण्डि", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ खण्डयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। खण्डयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। खण्डयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ खण्डयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। खण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ खण्डयिता, खण्डिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ खण्डयिष्, (खण्डिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखण्डयिष्, अखण्डिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६२९ कडुण् (कण्ड्) खण्डने च ।। १ कण्ड्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कण्ड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। || ४ अकण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकण्डि, अकण्डयि षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकण्डि - ', षाताम् षत, ष्ठा, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ कण्डयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग कण्डयाम्बभू- वे, वाते, विरे । विषे, वाथं, विदवे / विध्वे । वे, विवहे, विमहे ।। कण्डयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ॥ ७ कण्डयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। कण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । य वहि, महि ।। ८ कण्डयिता, कण्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कण्डयिष्, (कण्डिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकण्डयिष्, अकण्डिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १६३० कुड्डुण (कुण्ड्) रक्षणे च ।। १ कुण्ड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुण्ड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुण्ड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुण्ड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकुण्डि अकुण्डयि षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकुण्डि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ कुण्डयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। कुण्डयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। कुण्डयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ कुण्डयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। कुण्डिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy