SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 395 ८ कुण्डयिता, कुण्डिता -'', रौ, रः। से, साथे, ध्वे। हे, १६३२ चुडुण् (चुण्ड्) छेदने च।। स्वहे, स्महे ।। | १ चुण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ कुण्डयिष्, (कुण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। | यामहे। ये, यावहे, यामहे ।। २ चुण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० अकुण्डयिष्, अकुण्डिष् -यत, येताम्, यन्त। यथाः, महि। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ३ चुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १६३१ गुडुण् (गुण्ड्) वेष्टने च।। यावहै, यामहै।। १ गुण्ड्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ४ अचुण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि।। ५ अचुण्डि, अचुण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, २ गुण्ड्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि। अचुण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ३ गुण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, षि, ष्वहि, महि।। यावहै, यामहै।। ६ चुण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ४ अगुण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। यावहि, यामहि।। चुण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। ५ अगुण्डि, अगुण्डयि- षाताम्, षत। ष्ठाः, षाथाम्, वे, विवहे, विमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। चुण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे. अगुण्डि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | सिवहे, सिमहे ।। षि, ष्वहि, महि।। ७ चुण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ६ गुण्डयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, य, वहि, महि।। कृवहे, कृमहे ।। चुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, गुण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, वहि, महि।। विवहे, विमहे ।। ८ चुण्डयिता, चुण्डिता -'', रौ, रः। से, साथे, ध्वे। हे, गुण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | स्वहे, स्महे ।। सिवहे, सिमहे ।। ९ चुण्डयिष्, (चुण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ७ गुण्डयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ये, यावहे, यामहे ।। य, वहि, महि।। १० अचुण्डयिष्, अचुण्डिष् -यत, येताम्, यन्त। यथाः, गुण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यौस्थाम, ध्वम्। य, ___ येथाम्, यध्वम्। ये, यावहि, यामहि।। वहि, महि।। १६३३ मडुण् (मण्ड्) भूषायाम्।। ८ गुण्डयिता, गुण्डिता -'", रौ, रः। से, साथे, ध्वे। हे, | १ मण्ड-यते. येते. यन्ते। यसे. येथे. यध्वे। ये, यावहे. स्वहे, स्महे ।। यामहे। ९ गण्डयिष, (गण्डिए)-यते, येते, यन्ते। यसे, येथे, यध्व।। २ मण्डो -त. याताम. रन। थाः याथाम, ध्वम। य. वहि. ये, यावह, यामहे ।। १० अगुण्डयिष्, अगुण्डिष् -यत, येताम्, यन्त। यथाः, | ३ मण्ड्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy