SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६०४ देंङ (दे) पालने ।। १ दी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ दीये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। ३ दी-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, गामहै ।। ४ अदी-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अदायि-", षाताम् षत। ष्ठाः षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (द्वम्, षि, ष्वहि ष्महि ) ।। अदायि, अदि-षाताम्, षत, थाः, षाथाम्, ड्वम्, ६ दिग्य् ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ दायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ॥ दासी - यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ दायिता (दाता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दायिष् (दास्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदायिष् (अदास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्, ये, यावहि, यामहि । ६०५ *ङ् (त्रै) पालने॥ १ त्रायते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ त्रायेत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ त्रा - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अत्रा-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि || ५ अत्रायि- " , षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । अत्रायि, अत्रा - साताम्, सत, स्था:, साथाम्, ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्र - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। Jain Education International ७ त्रायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, वह, महि ।। त्रासीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, ८ त्रायिता ( त्राता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ त्रायिष् ( त्रास ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अत्रायिष् (अत्रास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६०६ श्यैङ् (श्यै) गतौ ।। 157 १ श्या-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ श्याये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ श्या-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। (ये, यावहि, यामहि ।। ४ अश्या-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अश्यायि-" ', षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (ध्वम्, सि, स्वहि स्महि ) । । अश्यायि, अश्या - साताम्, सत, स्था:, साथाम्, ध्वम्, ६ शश्य्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए. इवहे, इमहे ।। ७ श्यायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ।। श्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, ८ श्यायिता (श्याता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्यायिष् (श्यास) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्यायिष् (अश्यास् ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ६०७ प्यैङ् (प्यै) वृद्धौ ॥ प्या - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। प्याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy