SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 158 धातुरत्नाकर पञ्चम भाग ३ प्या-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६०९ मकुङ् (मङ्क) मण्डने। यावहै, यामहै।। (ये, यावहि, यामहि ।। | १ मङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अप्या-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ मङ्कये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यामहि ।। महि।। अप्यायि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ | ३ मङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ध्वम्। षि, प्वहि, ष्महि ।। (दध्वम्, सि, स्वहि, स्महि)। यावहै, यामहै।। अप्यायि, अप्या-साताम, सत, स्थाः, साथाम्, ध्वम्, | ४ अमङ्क-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ पप्य्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, | यामहि।। इमहे ।। | ५ अमङ्कि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ प्यायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, । ष्वहि, महि।। वहि, महि।। (वहि, महि।। ६ ममङ्क-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। प्यासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, ७ मङ्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८. प्यायिता (प्याता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि।। स्महे ।। | ८ मङ्किता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्यायिष् (प्यास)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | | ९ मङ्किष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहे, यामहे ।। यामहे १० अप्यायिष् (अप्यास्)-यत, येताम्, यन्त। यथाः, येथाम्, | | १० अमङ्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६०८ वकुङ् (वङ्क) कौटिल्ये॥ ६१० अकुङ् (अङ्क) लक्षणे।। १ वक-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | १ अङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वङ्कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | है, | २ अङ्कये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि ।। महि।। ३ वक-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवक-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ आङ्क-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अवङ्कि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ आङ्कि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।। ष्वहि, ष्महि ।। ६ ववङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ६ आनङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वकिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | | ७ अङ्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि। ८. वङ्किता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ अङ्किता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वतिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अडिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे यामहे १० अवङ्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० आङ्किष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy