SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 159 भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६११ शीकृङ् (शीक्) सेचने।। ___६१३ श्लोकृङ् (श्लोक्) संघाते।। १ शीक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ श्लोक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ शीक्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, । २ श्लोक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ शीक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्लोक-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशीक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अश्लोक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अशीकि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, [ ५ अश्लोकि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। (इमहे ।। ___षि, ष्वहि, महि।। ६ अशीक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। ६ शुश्लोक्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ शीकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ श्लोकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ शीकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ श्लोकिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शीकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ श्लोकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अशीकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अश्लोकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६१२ लोकङ् (लोक्) दर्शने।। ६१४ द्रेकृङ् (द्रेक्) शब्दोत्साहे।। १ लोक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ द्रेक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ लोक्ये-त, याताम्, रन्। थाः, याथाम, ध्वम। य. वहि. | २ द्रेक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ लोक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ द्रेक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै। यावहै, यामहै।। ४ अलोक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अद्रेक्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अलोकि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अरेकि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, षि, ष्वहि, ष्महि ।। (इमहे ।। ष्वहि, महि।। ६ लुलोक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। | ६ दिद्रेक्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इवहे।। ७ लोकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ देकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ लोकिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । | ८ ट्रेकिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लोकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ देकिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अलोकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अरेकिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy