SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 160 ६ १५ ध्रेकृङ् (ध्रेक्) शब्दोत्साहे || १ ध्रेक्- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ध्रेक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, ग्राम है। ४ अध्रेक्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अथ्रेकि " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ दिक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ ब्रेकिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ ब्रेकिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ब्रेकिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अब्रेकिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६ १६ रेकृङ् (रेक्) शङ्कायाम्।। १ रेक्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रेक्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रेक्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अरेक्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरेकि- " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि ष्महि ।। ६ रिरेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ रेकिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम् ध्वम् । य, वहि, महि ।। ८ रेकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रेकिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरेकिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International ६१७ शकुङ् (शङ्क) शङ्कायाम्।। शङ्क-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शङ्कये-त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ शङ्क-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ धातुरत्नाकर पञ्चम भाग ४ अशङ्क-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अशङ्कि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। ६ शशङ्क-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शङ्किषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ॥ ८ शङ्किता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शङ्किष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशङ्किष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ६ १८ ककि (कक्) लौल्ये ।। कक् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कक्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ कक्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अकक्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकाकि, अककि-षाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चिकक्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे ।। ७ ककिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, षत, ष्ठा:, षाथाम्, वहि, महि ॥ ८ ककिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ककिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे For Private & Personal Use Only १० अककिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy