SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 169 यामहे भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६५१ श्वचि (श्वच्) गतौ।। ६५३ वर्चि (व) दीप्तौ॥ १ श्वच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ श्वच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वर्से-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।। ३ वर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ श्वच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै। यावहै, यामहै।। ४ अवय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अश्वच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अवर्चि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अश्वाचि, अश्वचि-षाताम्, षत, ष्ठाः, षाथाम्, ष्वहि, महि।। ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ६ ववर्च-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ श्वेच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वर्चिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम, ध्वम्, य, वहि, ७ श्वचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ___ महि।। ८ वर्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ श्वचिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ श्वचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अवर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अश्वचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। ।। अर्थान्तरापेक्षया कर्मणि।। ६५२ श्वचुङ् (श्वञ्च) गतौ॥ ६५४ मचि (मच्) कल्कने।। १ श्वञ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ श्वञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ मच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ श्वञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ___यावहै, यामहै। ४ अश्वञ्च-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अमच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि ।। ५ अश्वञ्चि -'", षाताम्, षत, ष्टाः, षाथाम्, ड्ढ्वम्/ध्वम्, । ५ अमाचि, अमचि-षाताम्, षत, ष्ठाः, षाथाम्, __षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ शश्वञ्च-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ मेच्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ श्वञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ मचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ श्वञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ मचिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अश्वञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy