SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ यामहे 168 धातुरत्नाकर पञ्चम भाग ६४७ षचि (सच्) सेचने॥ ६४९ कचि (कच्) बन्धने।। १ सच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ सच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ कच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। सच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ कच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। असच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अकच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ असाचि, असचि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अकाचि, अकचि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ सेच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ चकच्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ सचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ कचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ सचिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ कचिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ सचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० असचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अकचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६४८ शचि (शच्) व्यक्तायां वाचि॥ ६५० कचुङ् (क) दीप्तौ च।। १ शच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कञ्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ कञ्च्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ शच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ कञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अकञ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ५ अशाचि, अशचि-पाताम्, षत, ष्ठाः, षाथाम्, | ५ अकञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। | षि, ष्वहि, महि।। ६ शेच-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। ६ चकञ्च-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ कञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ शचिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ शचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अशचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अकञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy