SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 167 ६४३ लाघृङ् (लाघ्) सामर्थ्ये।। ६४५ श्लाघृङ् (श्लाघ्) कत्थने।। १ लाघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ श्लाघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ लाध्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि, | यामहे। महि।। २ श्लाघ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लाघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि।। यावहै, यामहै।। ३ श्लाघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलाघ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अश्लाघ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अलाघि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, यामहि।। षि, ष्वहि, ष्महि।। ५ अश्लाघि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि।। ६ ललाघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शश्लाघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लाघिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | वहि, महि।। | ७ श्लाघिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ लाधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ श्लाघिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ लाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, [ २ लाधिष-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे यामहे १० अलाधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्लाघिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६४४ द्राघृङ् (द्राघ्) आयासे च।। ६४६ लोचङ् (लोच्) दर्शने।। १ द्राघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ लोच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ द्राध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यामहे। महि।। २ लोच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ द्राघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि।। यावहै, यामहै।। लोच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अद्राघ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अलोच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अद्राघि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहि, यामहि।। प्वहि, महि।। ५ अलोचि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, ६ दद्रा-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | षि, ष्वहि, ष्महि ।। ७ द्राधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम. ध्वम। य. वहि | ६ लुलोच-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे।। महि।। ७ लोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ द्राघिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ द्राघिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ८ लोचिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ लोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अद्राघिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अलोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy