SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 166 धातुरत्नाकर पञ्चम भाग ६३९ अघुङ् (अङ्क) गत्याक्षेपे।। ६४१ मघुङ् (मङ्ग) कैतवे च।। १ अङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ मङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अङ्कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ मङ्खये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। महि ।। ३ अङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मङ्क-यताम्, येताम्, यन्ताम्, यस्वी येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आङ्क-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अम-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ आवि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ५ अमडि-', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, प्वहि, महि।। ष्वहि, महि।। मान-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ममड-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ मड्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ अडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ८ मड्डित्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ मविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० आविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अमविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ६४० वधुङ् (वङ्ग) गत्याक्षेपे।। ६४२ राघृङ् (राष्) सामर्थ्ये।। १ वङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ राघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वङ्कये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ राध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ वङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ राघ्-यताम्, येताम्, यन्ताम्, यस्त। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अवक-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अराष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि। ५ अववि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अराघि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, वहि, महि।। ष्वहि, ष्महि।। ६ ववक-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ रराघ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ राधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ वविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ राधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ राघिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अराधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। m Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy