SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 106 धातुरत्नाकर पञ्चम भाग यामहे ।। ८ ईयिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे॥ ७ शुच्यिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ ईमिंष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। | ८ शुच्यिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० ऐयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ! ९ शुच्यिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। ।। पक्षे 'ईयते' इत्यादीनि रूपाणि।। १० अशुच्यिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४०२ ईर्ण्य (ईयूं) ईर्ष्यार्थः।। यावहि, यामहि।। १ ईर्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४०४ चुच्यै (चुच्य्) अभिषवे।। २ ईय॑-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ चुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ ईर्ष्ण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ चुय्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ चुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐर्श्य-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि ।। ४ अचुच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ ऐjि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्।। यामहि ।। ध्वम्। षि, ष्वहि, महि।। ५ अचुच्यि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्। ६ ईर्ष्या- ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ध्वम्। षि, ष्वहि, ष्महि।। पी-ष्ट, यास्ताम, रन। ष्ठाः, यास्थाम, ध्वम। य, ६ चचच-ए, आते, इरे, इथे, आथे, इध्वे, इदवे, ए, इवहे, वहि, महि।। इमहे।। ८ ईjिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चुच्यिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ ईर्ण्यिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। ८ चुच्यिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० ऐय॒िष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ चुच्यिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। || पक्षे-ईय॒ते इत्यादीनि रूपाणि।। १० अचुच्यिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ४०३ शुच्यै (शुच्य) अभिषवे।। १ शुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४०५ त्सर (त्सर्) छद्मगतौ॥ २ शुय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ त्सर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ शुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ त्सर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ त्सर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अशुच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। | ४ अत्सर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अशुच्यि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ यावहि, यामहि ।। ध्वम्। षि, ष्वहि, महि।। ५ अत्सारि, अत्सरि-षाताम्, षत। ष्ठाः, षाथाम्, ६ शुशुच्य-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ड्ढ्द म्/वम्/ ध्वम्। षि, वहि, ष्पहि।। इमहे ।। ६ तत्सर-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए. इवहे, इमहे ।। यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy