________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३९८ हर्य (हर्स्) कान्तौ च ॥
१ हर्य्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हर्य्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हर्य्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै. यावहै, यामहै ।।
४ अहर्य्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।।
५ अहार्यि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम् / ढ्वम् / श्वम् । षि, ष्वहि ष्महि ।।
६ जहर्य्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।।
७ हर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ हर्यिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ हर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अहर्दिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
।। लुक्पक्षे- एकयकारघटितानि हर्यत इत्यादीनि रूपाणि ।। ३९९ मव्य (मव्य्) बन्धने ।।
१ मव्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मव्य्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ मव्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् ! यै, यावहै, यामहै ।।
४ अमव्य्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।।
५ अमव्यि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।।
६ ममव्य्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ मव्यिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । वहि, महि ।।
८ मव्यिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मव्यिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे,
यामहे ।।
Jain Education International
य,
१० अपव्यिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
४००
सूर्य (सू) ईर्ष्यार्थः ।
१ सूर्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।
२ सूक्ष्-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ सूर्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ असू-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ असूर्य- ', षाताम् षत। ष्ठाः षाथाम् इद्द्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ सुसू - ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।।
७ सूर्यिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।।
सूर्यिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। सूयिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० असूयिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
।। लुक्पक्षे - एकयकारघटितानि 'सूर्क्ष्यते' इत्यादीनि रूपाणि ४० १ ई (ई ) ईर्ष्यार्थ: ।।
ईय् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ईश्र्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
यै.
३ ईय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है।
४ ऐय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
८
९
१
२
105
५ ऐक्ष्यि - ", षाताम् षत । ष्ठाः, षाथाम् इदवम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।।
६
७
ईर्ष्या - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥
ईयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
For Private & Personal Use Only
www.jainelibrary.org