SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३९८ हर्य (हर्स्) कान्तौ च ॥ १ हर्य्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हर्य्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ हर्य्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै. यावहै, यामहै ।। ४ अहर्य्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अहार्यि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम् / ढ्वम् / श्वम् । षि, ष्वहि ष्महि ।। ६ जहर्य्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ हर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ हर्यिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ हर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अहर्दिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ।। लुक्पक्षे- एकयकारघटितानि हर्यत इत्यादीनि रूपाणि ।। ३९९ मव्य (मव्य्) बन्धने ।। १ मव्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मव्य्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मव्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् ! यै, यावहै, यामहै ।। ४ अमव्य्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अमव्यि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ममव्य्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ मव्यिषीष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । वहि, महि ।। ८ मव्यिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मव्यिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। Jain Education International य, १० अपव्यिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ४०० सूर्य (सू) ईर्ष्यार्थः । १ सूर्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सूक्ष्-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सूर्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असू-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ असूर्य- ', षाताम् षत। ष्ठाः षाथाम् इद्द्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ सुसू - ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। ७ सूर्यिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। सूर्यिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। सूयिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असूयिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ।। लुक्पक्षे - एकयकारघटितानि 'सूर्क्ष्यते' इत्यादीनि रूपाणि ४० १ ई (ई ) ईर्ष्यार्थ: ।। ईय् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ईश्र्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै. ३ ईय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है। ४ ऐय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ८ ९ १ २ 105 ५ ऐक्ष्यि - ", षाताम् षत । ष्ठाः, षाथाम् इदवम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ७ ईर्ष्या - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ ईयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy