SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 104 ३९४ हम्म हम्म्) गतौ ।। १ हम्म्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हम्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ हम्म्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अहम्म्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अहम्मि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जहम्म्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हम्मिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ हम्मिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ हम्मिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अहम्मिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । ३९५ मीमृ (मीम्) गतौ।। १ मीम् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मीम्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मीम्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमीम्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमीनु - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ क्रुमीम् - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मीत्रुषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मीक्रुता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मीक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अमीक्रुष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International १ २ ३ ४ अगम्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ३९६ गम्लं (गम्) गतौ ॥ गम्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गम्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गम्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ५ अगाकु, अगं - साताम्, सत, स्था:, साथाम्, अगन्ध्वम्, ध्वम्, अगं-सि, स्वहि, स्महि ।। १ २ ३ ६ जग्म्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गंसी, (गसी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गन्ता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गंस्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ९ १० अगंस्-यत, येताम्, यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। अगाक्रु, अग-साताम्, सत, थाः, साथाम्, ध्वम्, दूध्वम्, सि, स्वहि स्महि ।। ८ ९ ३९७ हय ( हय्) कान्तौ च ॥ हय् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । हय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । हय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहय्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अहायि, अहयि- ' " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ जहय् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ हयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। हयिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। हयिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ॥ १० अहयिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy