SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 103 ३८९ षम (सम्) वैकव्ये।। ३९१ अम (अम्) शब्दभक्त्योः ।। १ सम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३९२ अम (अम्) गतौ॥ २ सम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, बहि, महि। | १ अम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३ सम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ अम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ अम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ असम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि | ४ आम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ असक्रु-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि।। ष्वहि, ष्महि।। ५ आक्रु-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ६ सेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ___ष्वहि, महि।। ७ सक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ आम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ अक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ८ साता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ सक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अक्रुता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामह ।। ९ अष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० असक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० आक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३९० ष्टम (स्तम्) वैकुव्ये॥ यावहि, यामहि।। १ स्तम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ३९३ द्रम (द्रम्) गतौ।। २ स्तम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ द्रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । महि। | २ द्रम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ स्तम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ द्रम्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्तम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अद्रम्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये यामहि।। ___ यावहि, यामहै।। ५ अस्ता-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अद्रक्रु-", षाताम्, षत, ष्ठाः, पाथाम्, ड्ढ्वम्/ध्वम्, षि, वहि, महि।। - ष्वहि, महि।।। ६ तस्तम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ दद्रम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्तऋषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ द्रक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ स्तक्रुता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ दुर्छता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ स्तष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ द्रक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे॥ १० अस्तक्रुष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अद्रक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy