________________
102
धातुरत्नाकर पञ्चम भाग
महि।
३८५ क्रमू (क्रम्) पादविक्षेपे।।
३८७ स्यमू (स्यम्) शब्दे॥ १ क्रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्यम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ क्रम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
यामहे। ३ क्रम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
२ स्यम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।।
३ स्यम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अक्रम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
यावहै, यामहै।। यावहि, यामहि
'४ अस्यम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अक्रमि, अक्र-साताम्, सत, स्थाः, साथाम, अक्रन्ध्वम्,
यावहि, यामहि नध्वम्, अर्क-सि, स्वहि, स्महि ।।
५ अस्यक्रु-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ६ चक्रम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ष्वहि, महि।। ७ कंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ स्येम्, सस्यम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, महि।।
इमहे ।। ८ क्रन्ता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
७ स्यऋषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ कंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
वहि, महि।। यामहे ।।
८ स्यक्रुता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अक्रंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
९ स्यक्रुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
यामहे ।। यावहि, यामहि।।
१० अस्यक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३८६ यमूं (यम्) उपरमे।।
यावहि, यामहि ।। १ यम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
३८८ णमं (नम्) प्रहृत्वे।। २ यम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । १ नम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ यम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ नम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।।
३ नम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अयम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि
४ अनम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अयाक्रु, अयं-साताम्, सत, स्थाः, साथाम्, अयन्ध्वम्, यामहि।। न्द्ध्व म्, अयं–सि, स्वहि, स्महि ।।
५ अनक्रु, अनं-साताम्, सत, स्थाः, साथाम्, अननध्वम् ६ चयेम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। | द्ध्वम्, अनं-सि, स्वहि, स्महि ।। ७ यंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ नेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।।
७ नंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ यन्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। महि।। ९ यस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ नन्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।।
९ नंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अयंस्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | १० अनंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।।
यावहि, यामहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org