SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 101 ३८१ छमू (छम्) अदने। ३८३ झमू (झम्) अदने।। १ छम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ झम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ छम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ झम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ छम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ झम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छम्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अझम्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अच्छमि-", षाताम, षत. ष्ठाः, षाथाम. डढवम/ध्वम | ५ अझमि-'", षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ चच्छम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ जझम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ छमिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ७ । यतादि । ७ झमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ छमिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे. स्महे।। ८ झमिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ छमिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये यावदे ९ झमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे यामहे १० अछमिष्-यत, येताम्, यन्त। यथाः येथाम. यध्वमा १० अझमिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये. यावहि, यामहि। यावहि, यामहि। ३८२ जमू (जम्) अदने॥ ३८४ जिमू (जिम्) अदने।। १ जम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । | १ जिम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | | २ जिम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ जम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। | ३ जिम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ४ अजम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। ४ अजिम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ५ अजमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, वहि, महि।। ५ अजेमि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ जेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ___ष्वहि, महि।। ७ जमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ६ जिजिम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। | ७ जेमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ जमिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ जेमिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ जमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ जेमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १० अजमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। १० अजेमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy