________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु )
101 ३८१ छमू (छम्) अदने।
३८३ झमू (झम्) अदने।। १ छम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ झम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ छम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ झम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ छम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ झम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अच्छम्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अझम्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।।
यामहि।। ५ अच्छमि-", षाताम, षत. ष्ठाः, षाथाम. डढवम/ध्वम | ५ अझमि-'", षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, षि, षि, ष्वहि, महि।।
ष्वहि, महि।। ६ चच्छम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । ६ जझम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ छमिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, | ७
। यतादि । ७ झमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।।
महि।। ८ छमिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे. स्महे।। ८ झमिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ छमिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये यावदे ९ झमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे.
यामहे यामहे १० अछमिष्-यत, येताम्, यन्त। यथाः येथाम. यध्वमा १० अझमिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये.
यावहि, यामहि। यावहि, यामहि। ३८२ जमू (जम्) अदने॥
३८४ जिमू (जिम्) अदने।। १ जम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ।
| १ जिम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ जम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। |
| २ जिम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
महि। ३ जम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
| ३ जिम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
यावहै, यामहै।। ४ अजम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।।
४ अजिम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
यावहि, यामहि ५ अजमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, वहि, महि।।
५ अजेमि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ जेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।
___ष्वहि, महि।। ७ जमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि,
| ६ जिजिम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।।
| ७ जेमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि,
महि।। ८ जमिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
८ जेमिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ जमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे
९ जेमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
यामहे ।। १० अजमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।
१० अजेमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
यावहि, यामहि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org