SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 100 ३७७ शुम्भ (शुम्भ) भाषणे च ।। १ शुभ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शुभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ शुभ् यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अशुभ् - यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशुम्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शुशुम्भ- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शुम्भिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ शुम्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ शुम्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अशुम्भिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३७८ यभं (यभ्) मैथुने ॥ १ यभ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ य-त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ यभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अयम्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। "" ५ अयाभि, अय-' प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, बद्ध्वम्, प्सि, स्वहि, प्स्महि ॥ ६ येभू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ यप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ यब्धा- ", रौ, रः । से, साथे, ध्ये । हे, स्वहे, स्महे ।। ९ यप्स् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अयप्स्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International १ २ जभ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अजभ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अजम्मि", ", षाताम्, षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। जजम्भ - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जम्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जम्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ धातुरत्नाकर पञ्चम भाग ३७९ जभ (जभ्) मैथुने || १० अजम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ३८० चमू (चम्) अदने । १ २ चम् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चम्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । चम्यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै। ३ ६ ७ ४ अचम्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अचमि - षि, ष्वहि ष्महि ।। षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, चेम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चमेषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। For Private & Personal Use Only ८ चमिता - ", रौ, रः । से, साथे, ।। हे, स्वहे, स्महे ।। ९ चमिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अचमिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy