SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३७३ सम्भू (सृम्भ) हिंसायाम्॥ ३७५ षिम्भू (सिम्भ) हिंसायाम्॥ १ सृभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ सिम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ सृभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ सृभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २ सिभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ असृभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ सिम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ असृम्भि-'', षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ४ असिभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, महि।। यामहि ।। ६ समृम्भ-ए आते, इरे, इषे, आथे, इध्वे. ए. इवहे. इमहे।। । ५ असिम्भि-", षाताम्, षत, ष्ठाः, षाथाम, ड्ढवम्/ध्वम्, ७ सृम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, षि, ष्वहि, महि॥ वहि, महि।। ६ सिषिम्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ८ सृम्भिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ७ सिम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ सृम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | वहि, महि।। यामहे | ८ सिम्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० असृम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ सिम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे १० असिम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३७४ त्रिभू (त्रिभू) हिंसायाम्।। यावहि, यामहि। १ सिभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ३७६ भर्भ (भ) हिंसायाम्।। यामहे। २ त्रिभ्ये-त, याताम्, रन्। थाः, याथाम. ध्वम। य. वहि. | १ भर्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। महि। २ भभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ निभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ३ भर्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, यावहै, यामहै।। ___यावहै, यामहै।। ४ अम्रिभ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अभर्भ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अरेभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अभर्भि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्वहि, महि।। । षि, ष्वहि, पहि।। ६ स्रिोभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ बभर्भ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सेभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ भर्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ रोभिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे॥ |८ भर्भिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भर्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभर्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy