SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 98 ३६९ लुबु (लुम्ब्) अर्दने ।। १ लुम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लुम्ब्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लुम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अलुम्ब्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अलुम्बि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ लुलुम्बू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ लुम्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लुम्बिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अलुम्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३७० तुबु (तुम्ब्) अर्दने ।। १ तुम्बू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुम्ब्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तुस्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अतुम्बू-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अतुम्बि - ", षाताम् षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तुतुम्बू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ तुम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तुम्बिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अतुम्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International धातुरत्नाकर पञ्चम भाग ३७१ चुबु (चुम्बू) वक्त्र संयोगे ।। १ चुम्बू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चुम्ब्येत, याताम्, रन्। थाः, याथाम् ध्वम् । य, वहि, महि । ३ चुम्बू - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचुम्ब-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अचुम्बि - ", षाताम् षत, ष्ठाः षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। चुचुम्ब - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ चुम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चुम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० अचुम्बिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १ २ ३ ३७२ सृभू (सृभ्) हिंसायाम् ।। सृभ्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सृभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । सृभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असृभ्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ असर्भि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ससृभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। सर्भिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सर्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सर्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ १० असर्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy