SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ३६५ सर्व (सर्ब) गतौ ।। १ सब् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सर्व्वे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असर्व्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असबि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। ६ सस - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सर्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० असर्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३६६ रिबु (रिम्ब) गतौ ।। १ रिम्ब-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ रिम्ब्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रिम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अरिम्ब-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरिम्बि-" , षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ रिरिम्ब - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रिम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ रिम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रिम्बिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अरिम्बिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International ३६७ रबु (रम्ब) गतौ ।। १ २ रम्बू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रम्ब्येत, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ रम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अरम्ब्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरम्बि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ररम्बू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । हि महि ॥ य, ८ रम्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रम्बिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ 97 १० अरम्बिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ कुम्ब - यते, यामहे । ३६८ कुबु (कुम्बू) आच्छादने || येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, २ कुम्ब्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुम्ब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुम्ब्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ६ ७ ५ अकुम्बि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। चुकुम्बू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कुम्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । हि महि ॥ "य, ८ कुम्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुम्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy