SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 96 धातुरत्नाकर पञ्चम भाग ___३६० नर्ब (नई) गतौ।। ___३६२ बर्ब (ब) गतौ।। १ नर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ बर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ नये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ बब्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ नव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ३ बर्ब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अब-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अनर्ब-यत, येताम्, यन्त, यथाः, येथार, ये, यावहि, यामहि।। यामहि ।। ५ अबर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ५ अनर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ___ष्वहि, महि।। ___ष्वहि, महि।। ६ बब-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ नन-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ बर्बिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ नर्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। | ८ बर्षिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ नर्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ बर्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ नर्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अबर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। ३६३ शर्ब (श) गतौ।। ३६१ पर्व (प) गतौ।। १ शर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ शये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ पर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ शर्ब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अश-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अपर्छ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। __यामहि।। ५ अशर्वि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ५ अपर्बि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ____ष्वहि, महि।। ष्वहि, ष्महि ।। ६ शश-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ शर्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ पप-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। महि।। ७ पर्बिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ शर्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ शर्बिष्-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. ८ पर्विता-'". रौ, र:। सेसाथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ एर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अशर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ३६४ घर्ब (स) गतौ॥ महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy