SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ३५३ खर्ब (खर्स्) गतौ ।। १ खर्व् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ खर्ब - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अखब्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अखर्बि-" ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखबू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खर्बिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य, ८ खर्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खर्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखर्विष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३५७ गर्ब (ग) गतौ ।। १ गब्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गब्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अग-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगर्बि षाताम्, षत, ष्ठाः, षाथाम्, दवम्/ध्वम्, षि, प्वहि ष्महि ।। ६ जग-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गर्विता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्विष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अगर्बिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहिं यामहि । Jain Education International ३५८ चर्ब (चर्म्) गतौ ॥ १ च - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चर्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अच-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि || अचर्बि · ष्वहि ष्महि ।। चचर्स् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ५ ६ ७ 95 षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ८ चर्बिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चर्बिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । ३५९ तर्ब (तब्) गतौ। १ त यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे | २ ३ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तब् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, याम है। ४ अत-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अतर्बि For Private & Personal Use Only षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। ६ तत - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तर्बिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तर्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्बिष् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतर्बिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy