SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग यामहे यामहे ३५२ रफ (रफ्) गतौ॥ ३५४ अर्ब (अ) गतौ॥ १ रफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ अर्ब-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ रफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ अब्ये-त. याताम, रन। था: याथाम, ध्वम। य, वहि. महि। ३ रफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ अर्ब-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरफ्-यत, येताम्, यन्त, यथाः, येथाम्, थे, यावहि, ४ आई-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अराफि, अरफि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ आर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ रेफ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ रफिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ आन-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ अर्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ रफिता-".रौ, रः। से. साथे. ध्वे। हे. स्वहे. स्महे।। । वहि, महि।। ९ रफिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्बिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरफिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। | १० आर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __३५३ रफु (रम्प) गतौ।। यावहि, यामहि। १ रम्फ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३५५ कर्ब (क) गतौ।। २ रम्पये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ कये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ रम्फ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ३ कर्ब-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै. यावहै, यामहै।। यावहै, यामहै।। ४ अरम्फ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अकर्ब-यत. येताम, यन्त. यथाः येथाम. ये. यावहि. यामहि।। यामहि।। ५ अरम्फि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, । अलि ध्वम् ।, | ५ अकर्बि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व पा म्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ ररम्प-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । | ६ चक-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। सरफियी-ष्ट यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कबिषी-ष्ट. यास्ताम. रन। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ रम्फिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ कबिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अरम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकर्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy