SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) ३४८ तुम्फ (तुम्फ्) हिंसायाम्।। .. ३५० त्रुम्फ (त्रुम्फ्) हिंसायाम्।। १ तुफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ त्रुफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तुपये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ त्रुफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ तुफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ त्रुफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतुफ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अत्रुफ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अतुम्फि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ५ अत्रुम्फि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। षि, ष्वहि, महि।। ६ तुतुम्फ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ तुत्रुम्फ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुम्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ त्रुम्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ तुम्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ त्रुम्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तुम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ त्रुम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अतुम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अत्रुम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ३४९ त्रुफ (त्रुफ्) हिंसायाम्॥ ३५१ वर्फ (वर्फ) गतौ।। १ त्रुफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वर्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ त्रुफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ वर्षे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ त्रुफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वर्ष-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अत्रुफ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अवर्फ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अत्रोफि-", षाताम्, षत, ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ५ अवर्फि-", षाताम, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। __ष्वहि, महि।। ६ तुत्रुफ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ववर्फ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ७ नोफिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ वर्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।।। ८ नोफिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ वर्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ नोफिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ] ९ वर्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अत्रोफिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, / १० अवर्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy