SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 92 ३४४ तुम्प (तुम्प्) हिंसायाम् ॥ १ तुप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतुम्पि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुतुम्प्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तुम्पिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तुम्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तुम्पिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अतुम्पिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३४५ त्रुप (त्रुप्) हिंसायाम् ।। १ त्रुप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ त्रुप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अत्रुप्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अत्रोपि " ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। ६ तुत्रुप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्रोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि || ८ त्रोपिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रोपिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे १० अत्रोपिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International धातुरत्नाकर पञ्चम भाग ३४६ त्रुम्प (त्रुम्प्) हिंसायाम् ।। २ १ त्रुप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । त्रुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ त्रुप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अत्रुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अत्रुम्पि - ", षाताम् षत, ष्ठाः षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। तुत्रुम्प - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। त्रुम्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ६ ७ ८ त्रुम्पिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रुम्पिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, या १० अत्रुम्पिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३४७ तुफ (तुफ्) हिंसायाम्।। तुफ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तुपये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि । यै, ३ तुफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अतुफ्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतोफि - ', षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुतुफ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तोफिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि || ८ तोफिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तोफिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतोफिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy