SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३४० षप (सप्) समवाये ॥ १. सप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ असप्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असापि, असपि -षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ सेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ सपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सपिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० असपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३४१ सृष्टं (सृप्) गतौ ।। १ सृप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सृष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सृप्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असृप्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ असर्पि, असृ" प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, बद्धम्, प्सि, प्स्वहि, प्स्महि ।। ६ ससृप - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ सृषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ स्रप्ता (सप्त ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे || ९ त्रप्स् ( सर्स्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्त्रप्स् ( असर्स्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International १ २ ३ ३४२ चुप (चुप्) मन्दायाम् ।। चुप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि चुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। 91 ४ अचुप्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अचोपि " ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुचुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ चोपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चोपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ३४३ तुप (तुप्) हिंसायाम् ॥ १ २ तुप् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तुप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तुप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अतुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। षि. ५ अतोपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ तुतुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ तोपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तोपिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अतोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy