SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 90 ३३६ लप (लप्) व्यक्ते वचने || १ लप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लप्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अलप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अलापि, अलपि -षाताम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ लेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३३७ जल्प (जल्प्) व्यक्ते वचने ।। १ जल्प्यते, येते, यन्ते। यसे यामहे । २ जल्प्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । येथे, यध्वे । ये, यावहे, ३ जल्प्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजल्प्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अजल्पि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ जजल्प्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जल्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ ८ जल्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जल्पिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अजल्पिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । Jain Education International धातुरत्नाकर पञ्चम भाग ३३८ जप (जप्) मानसे च ।। १ २ जप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अजापि, अजपि -षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।। जेपू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ जपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ जपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अजपिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ३३९ चप (चप्) सान्त्वने ।। १ चप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ चप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । चप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अचप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचापि, अचपि षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ चेप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ चपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy