________________
90
३३६ लप (लप्) व्यक्ते वचने ||
१ लप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लप्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।।
४ अलप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अलापि, अलपि -षाताम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।।
षत, ष्ठा:, षाथाम्,
६ लेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि,
महि ।।
८ लपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे
१० अलपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।
३३७ जल्प (जल्प्) व्यक्ते वचने ।।
१ जल्प्यते, येते, यन्ते। यसे यामहे ।
२ जल्प्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
येथे, यध्वे । ये, यावहे,
३ जल्प्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अजल्प्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।।
५ अजल्पि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।।
६ जजल्प्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ जल्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥
८ जल्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जल्पिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे,
यामहे
१० अजल्पिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।
Jain Education International
धातुरत्नाकर पञ्चम भाग ३३८ जप (जप्) मानसे च ।।
१
२
जप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अजप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अजापि, अजपि -षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि ष्महि ।।
जेपू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
६
७
८ जपिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।।
९ जपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे
१० अजपिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।
३३९ चप (चप्) सान्त्वने ।।
१ चप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।
२
३
चप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । चप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै।
४ अचप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अचापि, अचपि षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
६
७
चेप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। चपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ चपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥
९ चपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे
१० अचपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।
For Private & Personal Use Only
www.jainelibrary.org