SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 107 - ७ त्सरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ५ आUि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ८ त्सरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ आनभू-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए, इवहे, ९ त्सरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - इमहे ।। यामहे ।। ७ अभ्रिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १० अत्सरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि।। ८ अभ्रिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४०६ क्मर (क्मर) हुर्छने॥ | ९ अभ्रिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १ क्मर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० आभ्रिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे। यावहि, यामहि।। २ क्मर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४०८ बभ्र (ब) गतौ॥ महि। ३ क्मर-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | १ बभू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ बभ्रये-त, याताम, रन्। थाः. याथाम. ध्वम। य. वहि. महि। ४ अक्मर्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | यामहि ।। ३ बभू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अक्मारि, अक्मरि-षाताम्, षत। ष्ठाः, षाथाम्, ___यावहै, यामहै।। इवम्/वम्/ ध्वम्। षि, ष्वहि, महि ।। ४ अबभू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ६ चक्मर-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ५ अबभ्रि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम् ढ्वम्। इमहे ।। ___ध्वम्। षि, ष्वहि, ष्महि ।। ७ क्मरिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। ढ्वम्, | ६ बबभू-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, य, वहि, महि।। __ इमहे।। ८ क्मरिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ बभ्रिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ क्मरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ।। ८ बभ्रिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अक्मरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ बभ्रिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४०७ अभ्र (अभू) गतौ॥ १० अबभ्रिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अभू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। २ अध्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४०९ मभ्र (मध्) गतौ।। महि। १ मध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ अभ्र-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, यावहै, यामहै।। ४ आभू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ मध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि।। यावहै, यामहै।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy