SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (स्थादिगण, व्यञ्जनान्तधातु ) 355 १४८० अछ्दपी (छद्) दीप्तिदेवनयोः।। १४८३ वृचैप् (वृच्) वरणे।। १ छुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ वृच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ छ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। । २ वृच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ छद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ वृच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अवृच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अच्छर्दि-'', षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अवर्चि-", षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि, ष्महि ।। ष्वहि, महि।। ६ चच्छद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ ववृच्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ छर्दिषी (छत्सी)-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्।। ७ वर्चिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, य, वहि, महि।। वहि, महि।। ८ छर्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ वर्चिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ छर्दिष् (छ...)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ९ वर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहे, यामहे ।। यामहे ।। १० अच्छर्दिष् (अच्छ...)-यत, येताम्, यन्त। यथाः, येथाम्, १० अवर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, पावहि, यामहि।। यावहि, यामहि ।। १४८१ ऊतृदृपी (तृद्) हिंसानादरयोः।। १४८४ तज्जू (त) संकोचने।। तजू १०८ वद्रूपाणि।। १ तृद्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १४८५ तञ्जौप् (तज्) संकोचने।। २ तृद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ तज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ तृद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ तज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ तज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अतृद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि ।। ४ अतज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अतर्दि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि।। प्वहि, ष्महि ।। ५ अतञ्जि-''षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, षि, ६ ततद्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ष्वहि, महि।। ७ तर्दिषी (तृत्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। अतञ्जि, अतङ्-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ग्ध्वम्, गढ्वम्, य, वहि, महि।। क्षि, वहि, महि।। ८ तर्दिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ तत-जे, जाते, जिरे, जिषे, जाथे, अिध्वे, जे, अिवहे, ९ तर्दिष् (तर्क्स)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ञ्जिमहे ।। यावहे, यामहे ।। | ७ तञ्जिषी (तङ्की)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। १० अतदिष (अतत्स्)-यत, येताम्, यन्त। यथाः, यथाम्, | सपना यध्वम्। ये, यावहि, यामहि। | ८ तञ्जिता (तक्ता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १४८२ पृचैप् (पृच्) संपर्के।। पृचैङ् ११९३ वद्रूपाणि।। | स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy