SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 356 ९ तञ्जिष् (तडक्ष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतञ्जिष् (अतक्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४८६ भञ्जोंप् (भञ्ज) आमर्दने ।। १ भज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भज्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभज्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि ।। ५ अभाजि, अभञ्जि- अभङ्, क्षाताम् क्षन्त, कथा, क्षाथाम्, ग्ध्वम्, ग्वम्, क्षि, वहि, क्ष्महि ।। ६ बभञ्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भङ्गी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भङ्क्ता- ", रौं, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भडक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभडक्ष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४८७ भुजंप् (भुज्) पालनाभ्यवहारयोः ।। भुजोंत् १३५१ वदूपाणि || १४८८ अञ्जौप् (अञ्जु) व्यक्तिप्रक्षणगतिषु ।। १ अज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ आञ्जि - "षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। आञ्जि, आड्-क्षाताम् क्षत, कथा, क्षाथाम्, ग्ध्वम्, ग्वम्, क्षि, क्ष्वहि, क्ष्महि ।। ६ आन-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ७ अञ्जिषी (अङ्गी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अञ्जिता (अङ्क्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ अञ्जिष् (अडस्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० आञ्जिष् (आडक्ष ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। १४८९ ओविजैप् (विज्) भयचलनयोः ।। ओविजैति १४८६ वद्रूपाणि ।। १४९० कृतैप् (कृत्) वेष्टने ।। कृतैत् १३२५ वदूपाणि । । १४९१ उन्दैप् (उन्द्) क्लेदने || १ उद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ३ उद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ औद्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि ।। ५ औन्दि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ७ ऊन्दा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। उन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ उन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ उन्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० औन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावह, यामहि । १४९२ शिष्लृप् (शिष्) विशेषणे ।। १ शिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शिष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ शिष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy