SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (रुधादिगण, व्यञ्जनान्तधातु ) 357 ४ अशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अहिंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि ।। ष्वहि, ष्महि ।। ५ अशेषि, अशि- क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, | ६ जिहिंस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। क्षि, क्षावाहि, क्षामहि।। ७ हिंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ शिशिष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ शित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ हिंसिता-".रौ, र:। से. साथे. ध्वे। हे. स्वहे. स्महे ।। महि।। ९ हिंसिष्-यते, येते, यत्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शेष्टा-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे।। ९ शेक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे १० अहिंसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशेक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। १४९५ तृहप् (तृह) हिंसायाम्॥ १४९३ पिष्लूप् (पिष्) संचूर्णने।। | १ तृह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ पिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ तृस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । २ पिष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ तह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पिष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। | ४ अतृह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अतर्हि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ५ अपेषि, अपि- क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, ध्वम्। षि, ष्वहि, महि।। क्षि, क्षावाहि, क्षामहि।। ६ ततृह-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ पिपिष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ तर्हिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ पिक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | महि।। महि।। | ८ तर्हिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पेष्टा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ९ तर्हिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पेक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यामहे ।। १० अपेक्ष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अतर्हिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। १४९४ हिसु (हिंस्) हिंसायाम्।। १४९६ खिदिप् (खिद्) दैन्ये।। खिदिच् १२५९ __ वद्रूपाणि॥ १ हिंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ हिंस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १४९७ विदिप् (विद्) विचारणे॥ विदिच् १२५८ महि। वद्रूपाणि॥ ३ हिंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १४९८ बिइन्धैपि (इन्थ्) दीप्तौ। यावहै, यामहै।। ४ अहिंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | । १ इध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। | २ इध्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy