SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 358 धातुरत्नाकर पञ्चम भाग ३ इध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १५०० षणूयी (सन्) दाने। यावहै, यामहै।। १ सन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ ऐध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, २ सन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि ।। ३ सन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ ऐन्धि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। ____यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ असन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ इन्धा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। यावहि, यामहि।। ७ इन्धिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ असानि, असनि-'", षाताम्, षत, ष्ठाः, असाथा:, ___ महि।। असथाः, असनि-षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ८ इन्धिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ष्महि ।। ९ इन्धिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ६ सेन्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहे ।। ७ सनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। १० ऐन्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ८ सनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ॥ इति स्थादिगणः संपूर्णः॥ ९ सनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ॥ अथ तनादिः।। १० असनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १४९९ तनूयी (तन्) विस्तारे।। यावहि, यामहि। १ तन् (ता)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १५०१ क्षणूग् (क्षण) हिंसायाम्।। यामहे। १ क्षण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ तन्ये (ताये)-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, २ क्षण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि। महि।। ३ तन् (ता)-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। ३ क्षण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यै, यावहै, यामहै।। यावहै, यामहै।। ४ अक्षण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतन् (अता)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। यावहि, यामहि।। ये, यावहि, यामहि।। ५ अक्षाणि, अक्षणि- षाताम्, षत, ठाः, अक्षथाः, अक्षणि, ५ अतानि, अतनि-षाताम्, षत, ष्ठाः,अतथा, अतनि, षाथाम्, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ चक्षण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ तेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। ७ क्षणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ तनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ क्षणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तनिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ क्षणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ तनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यामहे १० अतनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्षणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy