SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तनादिगण, व्यञ्जनान्तधातु ) 359 १५०२ क्षिणूयो (क्षिण) हिंसायाम्।। १५०४ तृणूणी (तृण) अदने॥ १ क्षिण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ तृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ तृण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ क्षिण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ तृण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्षिण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतृण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अक्षिण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अतर्णि-", षाताम्, षत, ष्ठाः, अतृथाः, अतर्णि-षाथाम्, ५ अक्षिणे-'", षाताम्, षत, ष्ठाः, अक्षिथाः, अक्षेणि-षाथाम्, ड्ढवम्/ध्वम्, षि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ ततृण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ तर्णिषी-ष्ट, यास्ताम, रना ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ क्षेणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ तर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ क्षेणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९क्षेणिष-यते, येते, यन्ते। यसे. येथे. यध्वे। ये, यावहे. | यामहे यामहे १० अतर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अक्षेणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १५०५ घृणूयो (घृण) दीप्तौ।। १५०३ ऋणूयी (ऋण) गतौ।। | १ घृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ ऋण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ घृण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ऋण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ घृण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ ऋण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अघृण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ आर्ण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ५ अघर्णि-", षाताम्, षत, ष्ठाः, अघृथाः, अघर्णि-षाथाम, ५ आर्णि- ", षाताम्, षत, ष्ठाः, आर्थाः, आर्णि-षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ६ जघृण-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे।। ६ आण-५, आत, ३२, ३५, आय, इव, ए, इवह, मह।। । ७ घर्णिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ अर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। वहि, महि।। ८ घर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ अर्णिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ९ घर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अघर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० आणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy