SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 360 धातुरत्नाकर पञ्चम भाग अर्थान्तरापेक्षया कर्मणि।। १५०८ डुक्रींग्श् (क्री) द्रव्यविनिमये।। १५०६ वनूयी (वन्) याचने। १ क्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ वन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ क्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। | ४ अक्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अवन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। । यावहि, यामहि।। ५ अक्रायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। ५ अवानि, अवनि-षाताम्, षत, ष्ठाः, अवथाः, अवनि ध्वम्। षि, ष्वहि, महि।। __षाथाम्, ड्व म्/ध्वम्, षि, ष्वहि, महि।। अक्रायि, अक्रे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, ६ ववन् -ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। षि, ष्वहि, महि।। ७ वनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि ।। | ६ चिक्रिय-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ८ वनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ क्रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। वम्, ९ वनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे | य, वहि, महि।। १० अवनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ऋषी- ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। ढ्वम्, य, यावहि, यामहि। वहि, महि।। ॥ इति तनादिगणः संपूर्णः।। ८ क्रायिता (क्रेता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ॥ अथ क्रयादिः॥ ९ क्रायिष् (क्रेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १५०७ मनूयि (मन्) बोधने॥ यावहे, यामहे १ मन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अक्रायिष् (अक्रेष्)-यत, येताम्, यन्त। यथाः, येथाम्, २ मन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यध्वम्। ये, यावहि, यामहि। ३ मन्-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १५०९ पिंग्श् (सि) बन्धने॥ पिंग्ट् १२८७ वद्रूपाणि।। यावहै, यामहै।। १५१० प्रींग्श् (प्री) तृप्तिकान्त्योः॥ प्रीड्ब् १२५३ ४ अमन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | वदूपाणि।। यावहि, यामहि।। १५ ११ श्रींग्श् (श्री) पाके।। ५ अमानि, अमनि-षाताम्, षत, ष्ठाः, अमथाः, अमनिषाथाम, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। १ श्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ मेन् -ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । २ श्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ मनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ३ श्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै। ८ मनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ४ अश्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ मनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | यावहि, यामहि ।। १० अमनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अश्रायि - ", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। यावहि, यामहि। ध्वम्। षि, ष्वहि, ष्महि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy