SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( क्रयादिगण, व्यञ्जनान्तधातु ) अश्रायि, अश्रे षाताम् षत । ष्ठाः, षाथाम्, ड्दवम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शिश्रिय-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ श्रायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ॥ श्रेणी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्रायिता, श्रेता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्रायिष्, श्रेष् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्रायिष्, अश्रेष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५१२ मींग्श् (मी) हिंसायाम् || डुमिंग्ट् १२८९ पाणि || १५१३ युंग्श् (यु) बन्धने ।। २ १ यू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। यूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ यू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै यावहै, या है ।। ४ अयू-यत, येताम्, यन्त । यथा:, येथाम् यध्वम् । ये यावहि, यामहि ।। ५ अयावि - ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अयावि, अयो-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ युयुव्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ याविषी -ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि || योषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ याविता (योता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International 361 ९ याविषु (योष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अयाविष् (अयोध्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५१४ स्कुंग्श् (स्कु) आप्रवणे ।। १ २ १५१५ क्नूग्श् (क्नू) शब्दे ।। क्नू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। क्नूये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। यै, ३ क्नू - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अक्नूयत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवनावि अक्नावि, अक्नवि-षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चुक्नुव् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इहे।। ७ क्नाविषी (क्नविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्/ध्वम्, दवम्, य, वहि, महि ।। ८ क्नाविता (क्नविता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्नाविष् (क्नविष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्नाविष् (अक्नविष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५१६ नग्श् (टू) हिंसायाम् ।। - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ू-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै ।। ४ अदू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अद्रावि, अद्रावि (अद्रवि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ दुद्रुव्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १ २ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy