________________
भावकर्मप्रक्रिया ( क्रयादिगण, व्यञ्जनान्तधातु )
अश्रायि, अश्रे षाताम् षत । ष्ठाः, षाथाम्, ड्दवम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ शिश्रिय-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ श्रायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ॥
श्रेणी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।।
८ श्रायिता, श्रेता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ श्रायिष्, श्रेष् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अश्रायिष्, अश्रेष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१५१२ मींग्श् (मी) हिंसायाम् || डुमिंग्ट् १२८९ पाणि ||
१५१३ युंग्श् (यु) बन्धने ।।
२
१ यू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। यूये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ यू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै यावहै, या है ।।
४ अयू-यत, येताम्, यन्त । यथा:, येथाम् यध्वम् । ये यावहि, यामहि ।।
५ अयावि - ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
अयावि, अयो-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।।
६ युयुव्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।।
७ याविषी -ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ||
योषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।।
८ याविता (योता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे,
स्महे ।।
Jain Education International
361
९ याविषु (योष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अयाविष् (अयोध्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।
१५१४ स्कुंग्श् (स्कु) आप्रवणे ।।
१
२
१५१५ क्नूग्श् (क्नू) शब्दे ।।
क्नू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। क्नूये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।।
यै,
३ क्नू - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।।
४ अक्नूयत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अवनावि अक्नावि, अक्नवि-षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ चुक्नुव् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इहे।।
७ क्नाविषी (क्नविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्/ध्वम्, दवम्, य, वहि, महि ।।
८ क्नाविता (क्नविता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ क्नाविष् (क्नविष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अक्नाविष् (अक्नविष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।
१५१६ नग्श् (टू) हिंसायाम् ।।
- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ू-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै ।।
४ अदू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अद्रावि, अद्रावि (अद्रवि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।।
६ दुद्रुव्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।
१
२
३
For Private & Personal Use Only
www.jainelibrary.org