SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 362 ७ द्राविषी ( द्रविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। ८ द्राविता ( द्रविता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ द्राविष् (द्रविष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्राविष् (अद्रविष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५१७ ग्रहश् (ग्रह) उपादाने ।। १ गृह- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गृह्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गृह्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अग्रह-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ५ अग्राहि, अग्राहि (अग्रही ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ जगृह-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ग्राहिषी ( ग्रहीषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ग्राहिता ( ग्रहीता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ग्राहिष् (ग्रहीष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १५१९ लूग्श् (लू) छेदने ।। १ लू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ लूये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लू-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अलू-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। धातुरत्नाकर पञ्चम भाग ५ अलावि, अलावि (अलवि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। १० अलाविष् (अलविष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५२० धूग्श् (धू) कम्पने । धूग्ट् १२९१ वद्रूपाणि ।। १५२१ स्तृग्श् (स्तु) आच्छादने || १ स्तीर्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ स्तीर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ॥ ३ स्तीर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अस्तीर्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्तारि (अस्तारि, अस्तरि, अस्तरी) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। १० अग्राहिष् (अग्राही ) - यत, येताम् यन्तः यथा:, येथाम् अस्तारि, अस्तीर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, यध्वम् । ये, यावहि, यामहि । षि, ष्वहि ष्महि । १५१८ पूग्श् (पू) पवने । । पूङ् ६०० वदूपाणि || ६ तस्तर्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ॥ Jain Education International ६ लुलुव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ लाविषी (लविषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ॥ ८ लाविता ( लविता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ लाविष् (लविष्) -यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। ७ स्तारिषी ( स्तरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। स्तीर्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ स्तारिता (स्तारिता, स्तरीता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ स्तारिष् (स्तरिष्, स्तरीष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तारिष् (अस्तरीष्, अस्तरिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy