SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( क्रयादिगण, व्यञ्जनान्तधातु ) १५२२ कृग्श् (कृ) हिंसायाम् । कृत् १३३४ वद्रूपाणि || १५२३ वृग्श् (वृ) वरणे ।। १ वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ वूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ वूर्-यताम्, येताम् यन्ताम्, यस्व येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवूर्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवारि (अवारि, अवरी, अवरि) - षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवारि, अवूर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, षि, ष्वहि ष्महि ।। ६ ववर्-रे, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ वारिषी, वरिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् / ध्वम् य, वहि, महि || वर्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् य, वहि, महि ।। ८ वारिता (वरिता, वरीता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वारिष् ( वरीष्, वरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवारिष् (अवरीष्, अवरिष्) -यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५२४ ज्यांश् (ज्या) हानौ || १ जी - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ जीये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ जी - यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अजी-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ||, ५ अज्यायि-", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (द्वम्, षि, ष्वहि ष्महि ) ।। आज्यायि, अज्या - साताम्, सत। स्था:, साथाम्, ध्वम्, ध्वम् । सि, स्वहि, स्महि ।। ६ जिज्य्-ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। Jain Education International 363 ७ ज्यायिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ज्यासी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।। ८ ज्यायिता ( ज्याता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ ज्यायिष् ( ज्यास् ) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अज्यायिष् (अज्याघ्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १५२५ रींश् गतिरेषणयोः ।। ड्च् १२४७ वद्रूपाणि ।। १५२६ लींश् (ली) श्लेषणे ।। लींड्च् १२४८ वदूपाणि || १५२७ व्लींश् (व्ली) वरणे ।। १ व्ली - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ व्लीये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ व्ली - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अव्ली-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अव्लायि- " ', षाताम् षत। ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अव्लायि, अव्ले-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ विलिय् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ व्लायिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। व्लेषी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम् य, वहि, महि || ८ व्लायिता (व्लेता) - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्लायिष् (व्लेष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अव्लायिष् (अव्लेष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy