SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 364 धातुरत्नाकर पञ्चम भाग १५२८ ल्वीश् (ल्वी) गतौ।। ७ मारिषी (मरिषी)-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम्, १ ल्वी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ढ्वम्/ध्वम्, य, वहि, महि।। ___ यामहे ।। मूर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। २ ल्वीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | र ८ मारिता (मरीता, मरिता)-", रौ, रः। से, साथे, ध्वे। हे, महि।। स्वहे, स्महे ।। ३ ल्वी-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै ९ मारिष् (मरीष्,मरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहै, यामहै।। ये, यावहे, यामहे ।। ४ अल्वी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमारिष् ( अमरीष्,अमरिष्)-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। ५ अल्वायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। १५३१ शृश् (श) हिंसायाम्॥ ध्वम्। षि, ष्वहि, महि।। १ शीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अल्वायि, अल्वे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, यामहे ।। ढ्वम्, षि, ष्वहि, महि।। शीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ लिल्विय्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ ल्वायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | ३ शीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, य, वहि, महि।। यावहै, यामहै।। ल्वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। | ४ अशीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ ल्वायिता (ल्वेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | यावहि, यामहि।। स्महे ।। ९ ल्वायिष् (ल्वेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अशारि (अशारि, अशरी, अशरि)-षाताम्, षत। ष्ठाः, यावहे, यामहे ।। षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १० अल्वायिष् (अल्वेष्)-यत, येताम्, यन्त। यथाः, येथाम्, | अशारि, अशीर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, षि, ष्वहि, महि। यध्वम्। ये, यावहि, यामहि।। ६ शशर् (श)- ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, १५३० मृ हिंसायाम्॥ इवहे, इमहे ।। १ मूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ७ शारिषी (शरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, २ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। । ढ्वम्/ध्वम्, य, वहि, महि।। ३ मूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । शीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, यावहै, यामहै।। . महि।। ४ अमूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ शारिता (शरीता, शरिता)-", रौ, रः। से, साथे, ध्वे। हे, यावहि, यामहि।। स्वहे, स्महे ।। ५ अमारि (अमारि, अमरी, अमरि)-षाताम्, षत। ष्ठाः, | ९ शारिष (शरीष,शरिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ये, यावहे, यामहे ।। अमारि, अमूर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, १० अशारिष ( अशरीष,अशरिष)-यत, येताम्, यन्त। यथाः, ढ्वम्, षि, ष्वहि, महि। येथाम. यध्वम। ये, यावहि. यामहि । ६ ममर-ए, आते, इरे, इथे, आथे, इढ्वे, इध्वे, ए, इवहे, इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy