________________
364
धातुरत्नाकर पञ्चम भाग
१५२८ ल्वीश् (ल्वी) गतौ।।
७ मारिषी (मरिषी)-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम्, १ ल्वी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
ढ्वम्/ध्वम्, य, वहि, महि।। ___ यामहे ।।
मूर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। २ ल्वीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, |
र ८ मारिता (मरीता, मरिता)-", रौ, रः। से, साथे, ध्वे। हे, महि।।
स्वहे, स्महे ।। ३ ल्वी-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै ९ मारिष् (मरीष्,मरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहै, यामहै।।
ये, यावहे, यामहे ।। ४ अल्वी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, |
१० अमारिष् ( अमरीष्,अमरिष्)-यत, येताम्, यन्त। यथाः,
येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। ५ अल्वायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्।
१५३१ शृश् (श) हिंसायाम्॥ ध्वम्। षि, ष्वहि, महि।।
१ शीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अल्वायि, अल्वे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्,
यामहे ।। ढ्वम्, षि, ष्वहि, महि।।
शीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ लिल्विय्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।
महि।। ७ ल्वायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।
| ३ शीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, य, वहि, महि।।
यावहै, यामहै।। ल्वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।।
| ४ अशीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ ल्वायिता (ल्वेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, |
यावहि, यामहि।। स्महे ।। ९ ल्वायिष् (ल्वेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, |
५ अशारि (अशारि, अशरी, अशरि)-षाताम्, षत। ष्ठाः, यावहे, यामहे ।।
षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। १० अल्वायिष् (अल्वेष्)-यत, येताम्, यन्त। यथाः, येथाम्, |
अशारि, अशीर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्,
ढ्वम्, षि, ष्वहि, महि। यध्वम्। ये, यावहि, यामहि।।
६ शशर् (श)- ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, १५३० मृ हिंसायाम्॥
इवहे, इमहे ।। १ मूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ७ शारिषी (शरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, २ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। । ढ्वम्/ध्वम्, य, वहि, महि।। ३ मूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । शीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, वहि, यावहै, यामहै।। .
महि।। ४ अमूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ शारिता (शरीता, शरिता)-", रौ, रः। से, साथे, ध्वे। हे, यावहि, यामहि।।
स्वहे, स्महे ।। ५ अमारि (अमारि, अमरी, अमरि)-षाताम्, षत। ष्ठाः, | ९ शारिष (शरीष,शरिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।।
ये, यावहे, यामहे ।। अमारि, अमूर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, १० अशारिष ( अशरीष,अशरिष)-यत, येताम्, यन्त। यथाः, ढ्वम्, षि, ष्वहि, महि।
येथाम. यध्वम। ये, यावहि. यामहि । ६ ममर-ए, आते, इरे, इथे, आथे, इढ्वे, इध्वे, ए, इवहे,
इमहे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org