SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (क्रयादिगण, व्यञ्जनान्तधातु ) 365 १५३२ पृश् (प) पालनपूरणयोः।। ६ बभर्-ए, आते, इरे, इषे, आथे, इहवे, इध्वे, ए. इवहे, १ पूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। इमहे ।। २ पूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ७ भारिषी (भरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्, य, वहि, महि।। यावहै, यामहै।। भूर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि ।। ८ भारिता (भरीता, भरिता)-", रौ, र:। से, साथे, ध्वे। हे, अपारि (अपारि, अपरी, अपरि)-षाताम्, षत। ष्ठाः, स्वहे, स्महे ।। षाथाम, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ९ भारिष् (भरीष्,भरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। अपारि, अपूर-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, ये, यावहे, यामहे ।। षि, ष्वहि, ष्महि। १० अभारिष् ( अभरीष्,अभरिष्)-यत, येताम्, यन्त। यथाः, ६ पपर् (प)-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए. येथाम्, यध्वम्। ये, यावहि, यामहि। इवहे, इमहे ।। १५३५ दृश् (द) विदारणे।। ७ पारिषी (परिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, | १ दीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। वम्/ध्वम्, य, वहि, महि ।। २ दीर्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, पूर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। महि।। ८ पारिता (परीता, परिता)-", रौ, रः। से, साथे, ध्वे। हे, | ३ दीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। ___ यावहै, यामहै।। ९ पारिष् (परीष्,परिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ४ अदीर-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहे, यामहे ।। यावहि, यामहि।। १० अपारिष् ( अपरीष्,अपरिष्)-यत, येताम्, यन्त। यथाः, ५ अदारि (अदारि, अदरी, अदरि)-षाताम्, षत। ष्ठाः, __ येथाम्, यध्वम्। ये, यावहि, यामहि । षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। १५३३ बृश् (ब) भरणे।। वृग्श् १५ २३ वदूपाणि। केवलं अदारि, अदीर्-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, वकारस्थाने बकारः।। षि, ष्वहि, महि। १५३४ भृश् (भृ) भर्जने च।। ६ ददर् (दद्र)- ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए. इवहे, इमहे ।। १ भूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।।। ७ दारिषी (दरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, २ भूर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।।। ढ्वम्/ध्वम्, य, वहि, महि।। ३ भूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, दीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। यावहै, यामहै।। ४ अभूर्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये | ८ दारिता (दरीता, दरिता)-", रौ, रः। से, साथे, ध्वे। हे. यावहि, यामहि ।। स्वहे, स्महे ।। ५ अभारि (अभारि, अभरी, अभरि)-षाताम, षत। ष्ठाः, | ९ दारिष् (दरीष्,दरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ये, यावहे, यामहे ।। अभारि, अभूर-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, | १० अदारिष् ( अदरीष्,अदरिष्)-यत, येताम्, यन्त। यथाः, हवम्, षि, ष्वहि, महि। येथाम्, यध्वम्। ये, यावहि, यामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy