SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 366 १५३६ जृश् (ज) वयोहानौ । । जृष्च् १९४५ वद्रूपाणि ।। १५३७ नृश् (नृ) नये। १ नीर्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ नीर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि ।। ३ नीर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अनीर्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अनारि (अनारि, अनरी, अनरि) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अनारि, अनीर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि । ६ ननर् ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। ७ नारिषी (नरिषी) - ष्ट, दवम्/ध्वम्, य, वहि, महि ।। नीर्षीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ नारिता (नरीता, नरिता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ नारिष् (नरीष्, नरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। यास्ताम्, रन्, ष्ठाः, यास्थाम्, १० अनारिष् ( अनरीष्, अनरिष्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५३८ गृश् (गृ) शब्दे || रेफविशिष्टगृत् १३३५ वदूपाणि || १५३९ ऋश् (ॠ) गतौ ।। १ ईर् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ ईर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ईर् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ ऐर्यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ आरि, आरि आरी-षाताम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। Jain Education International षत। ष्ठाः, षाथाम्, धातुरत्नाकर पञ्चम भाग आरि, ऐर्षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि । ६ आर् ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। ७ आरिषी (अरिषी) - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। ईर्षी - ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ आरिता (अरीता, अरिता ) - ", रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ आरिष् (अरीष्, अरिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० आरिष्, आरीष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १५४० ज्ञांश् (ज्ञा) अवबोधने ।। ज्ञा- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ज्ञाये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ज्ञा-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अज्ञा-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अज्ञायि- "षाताम् षत । ष्ठाः षाथाम्, ड्वम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। १ २ अज्ञायि, अज्ञा - साताम्, सत, स्थाः, साथाम्, ध्वम्, ध्वम्, सि, स्वहि, स्महि ।। ६ जज्ञ - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ ज्ञायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। .८ ज्ञासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ज्ञायिता (ज्ञाता) - ", रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ ज्ञायिष् (ज्ञास् ) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अज्ञायिष् (अज्ञास्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy