SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (ऋयादिगण, व्यञ्जनान्तधात ) 367 यामहे १५ ४१ क्षिष्श् (क्षि) हिंसायाम्॥ किं १० वद्रूपाणि॥ ५ अश्रन्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, १५४२ वींश (वी) वरणे।। वींड्च् १२५० वदूपाणि। | वहि, ष्महि ।। ६ श्रेथ्, शश्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, १५४३ भ्रींश् (भ्री) भरणे॥ इमहे॥ १ थ्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ७ श्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, २ भ्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ श्रन्थिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ३ भ्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९ श्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। ४ अभ्री-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अश्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। ५ अभ्रायि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ १५४७ मन्थश् (मन्थ्) विलोडने।। मन्थ २९२ वद्रूपाणि।। ध्वम्। षि, ष्वहि, महि।। १५४८ ग्रन्थश् (ग्रन्थ्) सन्दर्भ।। अभ्रायि, अभ्रे-साताम्, सत, स्थाः, साथाम्, ध्वम्, द्ध्वम्, षि, ष्वहि, ष्महि ।। १ प्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ बिभ्रिय-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | २ ग्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । इमहे ।। ३ ग्रथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ भ्रायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, ___ यावहै, यामहै।। वहि, महि।। ४ अग्रथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, भ्रेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, य, वहि, महि।।। यावहि, यामहि ।। ८ भ्रायिता (भ्रेता)-" रौ, र:। से. साथे. ध्वे। हे. स्वहे. | ५ अग्रन्थि-'", षाताम्, षत, ष्ठाः, षाथाम, ड्व म्/ध्वम्, षि, स्महे ।। ष्वहि, महि।। ९ भ्रायिष् (भ्रेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ६ ग्रेथ्, जग्रन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, यावहे, यामहे ।। इमहे।। १० अभ्रायिष् अभ्रेष्-यत, येताम्, यन्त। यथाः, येथाम्, ७ ग्रन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यध्वम्। ये, यावहि, यामहि। वहि, महि।। १५४४ हेठश् (हेल्) भूतप्रादुर्भावे।। हेठि ६७६ वदूपाणि।। ८ ग्रन्थिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्रन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १५४५ मृडश् (मृड्) सुखने।. मृडत् १३५८ वद्रूपाणि। | यामहे १५४६ श्रन्यश् (श्रन्थ्) मोचनप्रतिहर्षयः॥ १० अग्रन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ श्रथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १५४९ कुन्थश् (कुन्थ्) संक्लेशे।। २ श्रथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ श्रथ-यताम. येताम, यन्ताम. यस्व। येथाम. यध्वम। 2. १ कुथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। यावहै, यामहै।। २ कुथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अश्रथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ कुथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy