SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 368 धातुरत्नाकर पञ्चम भाग ४ अकुथ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अबध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ___ यावहि, यामहि।। ५ अकुन्थि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ५ अबन्धि, अभन्त्-साताम्, सत, अबन्धाः , अभन्-त्साथाम्, षि, ष्वहि, महि।। ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ चुकुन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ बबन्थ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुन्थिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ भन्त्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। ८ कुस्थिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ बद्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कुन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भन्त्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अभन्त्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकुन्थिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, - यावहि, यामहि। यावहि, यामहि। १५५३ क्षुभश् (क्षुभ्) संचलने। क्षुभि ९४८ वद्रूपाणि।। . १५५० मृदश् (मृद्) क्षोदे। १५५४ णभ (नम्) हिंसायाम्।। णभि ९४९ वद्रूपाणि।। १ मृद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १५५५ तुभश् (तुभ्) हिंसायाम्।। तुभि ९५० वदूपाणि।। २ मृद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ मृद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १५५६ खवश् (खव्) हेढश्वत्॥ __यावहै, यामहै।। १. खव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अमृद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ खव्ये--त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ५ अमदि -'', षाताम्, षत, ष्ठाः, षाथाम, डढवम/ध्वम. पि. | ३ खव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै. ष्वहि, महि।। यावहै, यामहै।। ६ ममृद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। | ४ अखव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७ मर्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ५ अखावि, अखवि-षाताम्, षत। ष्ठाः, षाथाम्, ८ मर्दिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ९ मर्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. ६ चखव्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, यामहे ।। इमहे ।। १० अमर्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ खविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, यावहि, यामहि।। - वहि, महि॥ १५५१ गुधश् (गुध्) रोषे।। गुधच् ११५५ वदूपाणि।। | ८ खविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ खविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १५५२ बन्धंश् (ब) बन्धने।। यामहे ।। १ बध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १० अखविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ बध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। यावहि, यामहि ।। ३ बध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy