SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (ऋयादिगण, व्यञ्जनान्तधातु ) 369 १५५७ क्लिशौश् (क्लिश्) विबाधने।। ८ अशिता -", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ किश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे। | १० आशिष्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, २ किश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यावहि, यामहि।। महि। ३ किश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १५५९ इषश् (इष्) आभीक्ष्ण्ये। इषच् ११६८ वद्रूपाणि।। यावहै, यामहै।। १५६० विषश् (विष्) विप्रयोगे।। विषू ५२३ वदूपाणि।। ४ अकिश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १५६१ पुष (अष्) स्नेह सेचनपूरणेषु।। पुषू ५३२ यावहि, यामहि।। वदूपाणि।. ५ अकेशि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, १५६२ प्लुषश् (प्लुए) स्नेहसेचनपूरणेषु॥ प्लुषू ५३३ षि, षावहि, षामहि।। वदूपाणि।। अकेशि-अक्कि-क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, ढ्वम्, क्षि, १५६३ मुषश् (मुष्) मुष॥ ५१३ वद्रूपाणि।। क्ष्वहि, महि।। ६ चिकि-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए. इवहे, १५६४ पुषश् (पुष्) पुष।। ५३६ वद्रूपाणि।। इमहे ।। १५५६ कुषश् (कुष्) निष्कर्षे।। ७ केशिषी (किक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्।। १ कुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । य, वहि, महि।। २ कुष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ८ केशिता (केष्टा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ कुष्-यताम्, येताम्, 'यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै। ९ लेशिष् (केक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अकुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० अक्कैशिष् (अकेक्ष)-यत, येताम्, यन्त। यथाः, येथाम्, | ५ अकोषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यध्वम्। ये, यावहि, यामहि।। __ष्वहि, ष्महि।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। |६ चुकुष्- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १५५८ अशश् (अश्) भोजने।। ७ कोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १ अश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८ कोषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। २ अश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ कोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे ३ अश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अकोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। ४ आश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। १५६६ ध्रसूश् (ध्रस्) उछे। ५ आशि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १ ध्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, महि।। ६ आश्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इम।। | २ ध्रस्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ७ अशिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, । | ३ ध्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy